The Shiva Linga & It’s Meaning

Pundit Roshan Singh Shiva and Shakti Shiva the greatest devotee of the Lord. ŚB 12.13.16 निम्नगानां यथा गङ्गा देवानामच्युतो यथा ।वैष्णवानां यथा शम्भु: पुराणानामिदं तथा ॥ १६ ॥ nimna-gānāṁ yathā…

Continue ReadingThe Shiva Linga & It’s Meaning

The Duration of the Four Yugas

Bhagvad-gita. 8.17 सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदु: ।रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जना: ॥ १७ ॥ sahasra-yuga-paryantamahar yad brahmaṇo viduḥrātriṁ yuga-sahasrāntāṁte ’ho-rātra-vido janāḥ Synonyms sahasra — one thousand; yuga — millenniums; paryantam — including; ahaḥ — day; yat — that which; brahmaṇaḥ — of Brahmā; viduḥ — they know; rātrim — night; yuga — millenniums; sahasra-antām — similarly, ending after one thousand; te — they; ahaḥ-rātra — day and night; vidaḥ — who…

Continue ReadingThe Duration of the Four Yugas